ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 178.

"kukkuḷā"tiādi vuttaṃ. Tassattho:- ahorattaṃ ādittaṃ viya hutvā ḍahanaṭṭhena
kukkuḷanirayasadisattā kukkuḷā gihibhāvā anukampantiyā mayā ubbhato uddhato
tāta sānu kukkuḷaṃ patituṃ icchasi patitukāmosīti.
      Taṃ sutvā sānusāmaṇero saṃvegajāto hutvā vipassanaṃ paṭṭhapetvā 1- na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "bhuñjantaṃ samaṇaṃ disvā        vippasannamanāvilaṃ
           ghaṭenodakamādāya          siddhatthassa adāsahaṃ.
           Nimmalehi kule svājja 3-   vimalo khīṇasaṃsayo
           bhave nibbattamānassa        phalaṃ nibbattate subhaṃ. 4-
           Catunavutito 5- kappe       udakaṃ yaṃ adāsahaṃ 6-
           duggatiṃ nābhijānāmi         dakadānassidaṃ phalaṃ.
           Ekasaṭṭhimhito kappe       ekova vimalo ahu
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero imissā gāthāya vasena "mayhaṃ vipassanārambho
arahattappatti ca jātā"ti udānavasena tameva gāthaṃ paccudāhāsi.
                     Sānuttheragāthāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Sī. vaḍḍhetvā   2 khu. apa. 32/25/281 udakadāyakattherāpadāna
@3 cha.Ma. nimmalo homahaṃ ajja, Sī., Ma. nimmalehi guṇehijja  4 pāli. mama  5 cha.Ma.
@ catunnavutito  6 Ma. udakaṃ yamadāsahaṃ, i. udakaṃ yaṃ tadā ahaṃ, pāli. udakaṃ adadiṃ tadā



The Pali Atthakatha in Roman Character Volume 32 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=32&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4002&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4002&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]