ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 181.

Vahati, evaṃ kilesaparissamappatto kiriyāparādhena khalitvā taṃ khalitaṃ thāmaviriya-
sampattitāya 1- paṭipākatikaṃ katvā maggasammādiṭṭhiyā dassanasampannaṃ, tatoeva
sammāsambuddhassa savanante ariyāya jātiyā jātatāya sāvakaṃ, tassa ure
vāyāmajanitābhijātitāya 2- orasaṃ puttaṃ bhaddājānīyasadisakiccatāya ājānīyanti ca maṃ
dhāretha upadhārethāti attho.
                  Ramaṇīyavihārittheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    183. 6. Samiddhittheragāthāvaṇṇanā
      saddhāyāhaṃ pabbajitoti āyasmato samiddhittherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito catunavute kappe siddhatthaṃ bhagavantaṃ passitvā pasannamānaso savaṇṭāni pupphāni
kaṇṇikabaddhāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā sugatīsuyeva parivattento imasmiṃ buddhuppāde rājagahe
kulagehe nibbatti. Tassa jātakālato 3- paṭṭhāya taṃ kulaṃ dhanadhaññādīhi vaḍḍhi,
attabhāvo cassa abhirūpo dassanīyo guṇavā, iti vibhavasamiddhiyā ca guṇasamiddhiyā
ca samiddhītveva paññāyittha. So bimbisārasamāgame buddhānubhāvaṃ disvā paṭiladdha-
saddho pabbajitvā bhāvanāya yuttappayutto viharanto bhagavati tapodārāme viharante
ekadivasaṃ evaṃ cintesi "lābhā vata me satthā arahaṃ sammāsambuddho, svākkhāte
cāhaṃ dhammavinaye pabbajito, sabrahmacārī ca me sīlavanto kalyāṇadhammā"ti. Tassevaṃ
cintentassa uḷāraṃ pītisomanassaṃ udapādi. Taṃ asahanto māro pāpimā therassa
@Footnote: 1 Sī. thāmavīriyasamappattiyā  2 Sī. ure vāsamajanīti tāyābhijātitāya  3 Sī. jātadivasato



The Pali Atthakatha in Roman Character Volume 32 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=32&page=181&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4067&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4067&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]