ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 183.

     [46] Tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva
ratanattayasaddhāya ca. Ahanti attānaṃ niddisati. 1- Pabbajitoti upagato. 2- Agārasmāti
gehato gharāvāsato vā. Anagāriyanti pabbajjaṃ, sā hi yaṃ kiñci kasivāṇijjādikammaṃ
`agārassa hitan'ti agāriyaṃ nāma, tadabhāvato "anagāriyā"ti vuccati. Sati paññā
ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā
vipassanākkhaṇato 3- paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā,
na dāni vaḍḍhetabbā atthi, satipaññā vepullappattāti dasseti. Cittañca
susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena 4- ca cittaṃ me suṭṭhu
samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti.
Tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni
yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ
na sakkhissasi, kuto cittaññathattaṃ. Tasmā tava kiriyā appaṭicchitapahenakaṃ viya
na kiñci atthaṃ sādheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi.
Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyi.
                    Samiddhittheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    184. 7. Ujjayattheragāthāvaṇṇanā
      namo te buddha vīratthūti āyasmato ujjayattherassa  gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
@Footnote: 1 Sī. uddisati  2 Ma. pabbajjaṃ upagato
@3 poṭṭhakesu vipassanālakkhaṇatoti pāṭho dissati   4 Sī. lokuttaradhammādivasena



The Pali Atthakatha in Roman Character Volume 32 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=32&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4111&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]