ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 185.

      [47] Tattha namoti paṇāmakittanaṃ. Teti paṇāmakiriyāya sampadānakittanaṃ,
tuyhanti attho. Buddha vīrāti ca bhagavato ālapanaṃ. Bhagavā hi yathā abhiññeyyādi-
bhedassa atthassa abhiññeyyādibhedena sayambhūñāṇena anavasesato buddhattā
"buddho"ti vuccati. Evaṃ pañcannampi mārānaṃ abhippamaddanavasena padahantena mahatā
viriyena samannāgatattā "vīro"ti vuccati. Atthūti hotu, tassa "namo"ti iminā
sambandho. Vippamuttosi sabbadhīti sabbehi kilesehi sabbasmiṃ ca saṅkhāragate
vippamutto visaṃyutto asi bhavasi, na tayā kiñci avippamuttaṃ nāma atthi, yatohaṃ
tuyhāpadāne viharaṃ, viharāmi anāsavoti tuyhaṃ tava apadāne ovāde gatamagge
paṭipatticariyāya viharaṃ yathāsatti yathābalaṃ paṭipajjanto kāmāsavādīnaṃ catunnampi
āsavānaṃ suppahīnattā anāsavo viharāmi, tādisassa namo te buddha vīratthūti.
                    Ujjayattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    185. 8. Sañjayattheragāthāvaṇṇanā
      yato ahanti āyasmato sañjayattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto
vipassissa bhagavato kāle mahati pūge saṅkittivasena 1- vatthuṃ saṃgharitvā 2- ratanattayaṃ
uddissa puññaṃ karonto sayaṃ daliddo hutvā nesaṃ gaṇādīnaṃ 3- puññakiriyāya
byāvaṭo ahosi. Kālena kālaṃ bhagavantaṃ upasaṅkamitvā vanditvā pasannamānaso
bhikkhūnañca taṃ taṃ veyyāvaccaṃ akāsi. So tena puññakammena devaloke nibbatto
aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe
@Footnote: 1 Sī. mahatīsu parisāsu kittivasena   2 Sī. saṃharitvā   3 Sī. janasaṅgahaṇādivasena



The Pali Atthakatha in Roman Character Volume 32 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=32&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4154&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4154&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]