ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 187.

Pāpaṃ ārammaṇe abhūtaguṇādisaṅkappanato "saṅkappo"ti laddhanāmaṃ kāmavitakkādi-
micchāvitakkaṃ uppāditaṃ nābhijānāmīti, "khuraggeyeva mayā arahattaṃ pattan"ti aññaṃ
byākāsi.
                    Sañjayattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  186. 9. Rāmaṇeyyakattheragāthāvaṇṇanā
      cihacihābhinaditeti āyasmato rāmaṇeyyakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ disvā
pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbatto
aparāparaṃ puññāni katvā sugatīsueva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ
ibbhakule 1- nibbattitvā vayappatto jetavanapaṭiggahaṇe 2- sañjātappasādo
pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharati. Tassa attano
sampattiyā pabbajitasāruppāya ca 3- paṭipattiyā pāsādikabhāvato rāmaṇeyyakotveva
samaññā ahosi. Athekadivasaṃ māro theraṃ bhiṃsāpetukāmo bheravasaddaṃ akāsi. Taṃ sutvā
thero thirapakatitāya tena asantasanto "māro ayan"ti ñatvā tattha anādaraṃ
dassento:-
       4- "cihacihābhinadite           sippikābhirutehi ca
           na me taṃ phandati cittaṃ      ekattanirataṃ hi me"ti
gāthaṃ abhāsi. 4-
@Footnote: 1 Sī. iddhe kule   2 Sī. jetavanapaṭiggahaṇakāle   3 Ma. pabbajitasāruppāyeva
@4-4 cha.Ma. "cihacihābhinadite"ti gāthaṃ abhāsi



The Pali Atthakatha in Roman Character Volume 32 Page 187. http://84000.org/tipitaka/read/attha_page.php?book=32&page=187&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4197&pagebreak=1#p187


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]