ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 189.

               Ayameva ca therassa aññābyākaraṇagāthā ahosi.
                  Rāmaṇeyyakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    187. 10. Vimalattheragāthāvaṇṇanā
      dharaṇī ca siñcati vāti āyasmato vimalattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle saṅkhadhamanakule nibbattitvā viññutaṃ patto
tasmiṃ sippe nipphattiṃ gato ekadivasaṃ vipassiṃ bhagavantaṃ passitvā pasannamānaso
saṅkhadhamanena pūjaṃ katvā tato paṭṭhāya kālena kālaṃ satthu upaṭṭhānaṃ akāsi.
So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā deva-
manussesu saṃsaranto kassapassa bhagavato kāle "anāgate me vimalo visuddho kāyo
hotū"ti bodhirukkhaṃ gandhodakehi nahāpesi, cetiyaṅgaṇabodhiyaṅgaṇesu āsanāni 1-
dhovāpesi, bhikkhūnampi kiliṭṭhe samaṇaparikkhāre dhovāpesi.
      So tato cavitvā devesu ca manussesu ca parivattento imasmiṃ buddhuppāde
rājagahe ibbhakule 2- nibbatti. Tassa mātukucchiyaṃ vasantassa nikkhamantassa ca kāyo
pittisemhādīhi asaṅkiliṭṭho padumapalāse udakabindu viya alaggo pacchimabhavikabodhi-
sattassa viya suvisuddho ahosi, tenassa vimalotveva nāmaṃ akaṃsu. So vayappatto
rājagahappavesane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā kosalaraṭṭhe pabbataguhāyaṃ viharati. Athekadivasaṃ cātuddhīpika 3- mahāmegho sakalaṃ
@Footnote: 1 Sī. āsanādīni     2 Sī. iddhe kule    3 Sī. cātuddīpaka...



The Pali Atthakatha in Roman Character Volume 32 Page 189. http://84000.org/tipitaka/read/attha_page.php?book=32&page=189&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4242&pagebreak=1#p189


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]