ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 191.

Nabheti tattha tattha gajjatā gaḷagaḷāyatā mahāmeghato niccharantiyo sateratā
ākāse ito cito ca vicaranti. Upasammanti 1- vitakkāti utusappāyasiddhena
samathavipassanādhigamena pubbabhāge tadaṅgādivasena vūpasantā hutvā kāmavitakkādayo
sabbepi nava mahāvitakkā ariyamaggādhigamena upasamanti, anavasesato samucchijjantīti.
Vattamānasamīpatāya ariyamaggakkhaṇaṃ vattamānaṃ katvā vadati. Atītatthe vā etaṃ
paccuppannavacanaṃ. Cittaṃ susamāhitaṃ mamanti 2- tatoeva lokuttarasamādhinā mama cittaṃ
suṭṭhu samāhitaṃ, na dāni tassa samādhāne kiñci kātabbaṃ atthīti thero aññaṃ
byākāsi.
                     Vimalattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       pañcamavaggavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. upasamanti   2 cha.Ma. mamāti



The Pali Atthakatha in Roman Character Volume 32 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=32&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4284&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4284&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]