ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 196.

      Tattha vassatīti siñcati vuṭṭhidhāraṃ pavecchati. Devoti megho. Yathā sugītanti
sundaragītaṃ viya gajjantoti adhippāyo. Megho hi vassanakāle satapaṭalasahassapaṭalo
uṭṭhahitvā thanayanto vijjutā nicchārentova sobhati, na kevalo. Tasmā
siniddhamadhuragambhīranigghoso 1- vassati devoti dasseti. Tena saddato anupapīḷitaṃ āha
"../../bdpicture/channā me kuṭikā sukhā nivātā"ti. Yathā na devo vassati, evaṃ tiṇādīhi chāditā ayaṃ
me kuṭikā, tena vuṭṭhivassena anupapīḷitaṃ āha. Paribhogasukhassa utusappāyautusukhassa
ca sabbhāvato sukhā. Phusitaggaḷapihitavātapānatāhi vātaparissayarahitā.
Ubhayenapi āvāsasappāyavasena anupapīḷitaṃ āha. Cittaṃ susamāhitañca
mayhanti cittañca mama suṭṭhu samāhitaṃ anuttarasamādhinā nibbānārammaṇe suṭṭhu
appitaṃ, etena abbhantaraparissayābhāvato appossukkataṃ dasseti. Atha ce patthayasīti
atha idāni patthayasi ce, yadi icchasi. Pavassāti siñca udakaṃ paggharavuṭṭhidhāraṃ
paveccha. Devāti meghaṃ ālapati.
                    Godhikattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    189. 2. Subāhuttheragāthāvaṇṇanā
      [52] Itarehi vuttagāthāsu tatiyapadeeva viseso. Tattha subāhunā vuttagāthāyaṃ
cittaṃ susamāhitañca kāyeti mama cittaṃ karajakāye kāyagatāsatibhāvanāvasena suṭṭhu
samāhitaṃ sammadeva appitaṃ. Ayaṃ hi thero kāyagatāsatibhāvanāvasena paṭiladdhajhānaṃ
pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Taṃ sandhāyāha "cittaṃ
susamāhitañca kāye"ti.
                    Subāhuttheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.....nigghosova



The Pali Atthakatha in Roman Character Volume 32 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=32&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4382&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]