ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 197.

                    190. 3. Valliyattheragāthāvaṇṇanā
      [53] Valliyattheragāthāyaṃ tassaṃ viharāmi appamattoti tassaṃ kuṭikāyaṃ
appamādapaṭipattiyā matthakaṃ pāpitattā appamatto  ariyavihārūpasaṃhitena dibba-
vihārādisaṃhitena 1- ca iriyāpathavihārena viharāmi, attabhāvaṃ pavattemīti vuttaṃ hoti.
                    Valliyattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    191. 4. Uttiyattheragāthāvaṇṇanā
      [54] Uttiyattherena vuttagāthāyaṃ adutiyoti asahāyo, kilesasaṅgaṇikāya
gaṇasaṅgaṇikāya ca virahitoti attho.
                    Uttiyattheragāthāvaṇṇanā niṭṭhitā.
                   Catunnaṃ therānaṃ gāthāvaṇṇanā niṭṭhitā.
                          -------------
                  192. 5. Añjanavaniyattheragāthāvaṇṇanā
      āsandiṃ kuṭikaṃ katvāti āyasmato añjanavaniyattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle sudassano nāma mālākāro hutvā
sumanapupphehi bhagavantaṃ pūjetvā aññampi tattha tattha bahuṃ puññaṃ katvā devamanussesu
saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi. Atha imasmiṃ
@Footnote: 1 Sī.....sahitena



The Pali Atthakatha in Roman Character Volume 32 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=32&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4404&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4404&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]