ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 200.

Oggayha āsandikaṃ kuṭikaṃ katvā tisso vijjā anuppattā, kataṃ buddhassa
sāsananti viharatā mayāti vacanaseseneva yojanā. Idameva ca therassa
aññābyākaraṇaṃ ahosīti.
                   Añjanavaniyattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                   193. 6. Kuṭivihārittheragāthāvaṇṇanā
      ko kuṭikāyanti āyasmato kuṭivihārittherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato ākāsena gacchantassa "udakadānaṃ dassāmī"ti
sītalaṃ udakaṃ gahetvā pītisomanassajāto uddhammukho hutvā ukkhipi. Satthā tassa
ajjhāsayaṃ ñatvā pasādasaṃvaḍḍhanatthaṃ ākāse ṭhitova sampaṭicchi. So tena anappakaṃ
pītisomanassaṃ paṭisaṃvedesi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ
pana viseso:- ayaṃ kira vuttanayena pabbajitvā katapubbakicco vipassanaṃ anuyuñjanto
sāyaṃ khettasamīpena gacchanto deve phusāyante khettapālakassa puññaṃ tiṇakuṭiṃ disvā
pavisitvā tattha tiṇasanthārake nisīdi. Nisinnamattova utusappāyaṃ labhitvā vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         gacchantaṃ anilañjase
           ghaṭāsanaṃva 2- jalitaṃ         ādittaṃva hutāsanaṃ.
           Pāṇinā udakaṃ gayha         ākāse ukkhipiṃ ahaṃ
           sampaṭicchi mahāvīro         buddho kāruṇiko isi.
           Antalikkhe ṭhito satthā      padumuttaranāmako
@Footnote: 1 khu.apa. 32/29/197 udakapūjakattherāpadāna     2 Sī. yathāsīnaṃva



The Pali Atthakatha in Roman Character Volume 32 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=32&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4467&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4467&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]