ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 205.

           Tena kammāvasesena        sukkamūlena codito
           māluto nāma nāmena       cakkavattī bhavissati.
           Iminā vījanidānena         sammānavipulena ca
           kappasatasahassampi           duggatiṃ nupapajjati.
           Tiṃsakappasahassamhi           subbatā aṭṭhatiṃsa te
           ekūnatiṃsasahasse           aṭṭha mālutanāmakā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahatte pana patiṭṭhito "ayaṃ me arahattappattiyā aṅkusabhūtā"ti tameva
gāthaṃ paccudāhāsi. Sāyeva ca therassa aññābyākaraṇagāthā ahosi. Kuṭiovādena
laddhavisesattā cassa kuṭivihārītveva samaññā ahosīti.
                  Dutiyakuṭivihārittheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                  195. 8. Ramaṇīyakuṭikattheragāthāvaṇṇanā
      ramaṇīyā me kuṭikāti āyasmato ramaṇīyakuṭikattherassa gāthā. Kā uppatti?
      sopi kira padumuttarassa bhagavato kāle kusalabījaropanaṃ katvā devamanussesu
saṃsaranto ito paṭṭhāya 1- aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto buddhārahaṃ āsanaṃ bhagavato adāsi. Pupphehi ca bhagavantaṃ
pūjitvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. Sesaṃ añjanavaniyat-
therassa vatthumhi vuttasadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena pabbajitvā
katapubbakicco vajjiraṭṭhe aññatarasmiṃ gāmakāvāse kuṭikāyaṃ viharati, sā hoti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 32 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=32&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4575&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]