ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 216.

           Subāhū nāma nāmena         catuttiṃsāsu khattiyā
           sattaratanasampannā           pañcakappasate ito.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhapaṭisaṃvedanena pītivegena udānento:-
       1- "te me ijjhiṃsu saṅkappā      yadattho pāvisiṃ kuṭiṃ
           vijjāvimuttiṃ paccessaṃ        mānānusayamujjahan"ti
gāthaṃ abhāsi. 1-
      [60] Tattha me me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ, vijjāvimuttiṃ
paccesanti ye pubbe mayā kāmasaṅkappādīnaṃ samucchedakarā nekkhammasaṅkappādayo
abhipatthitāyeva "kadā nu khvāhaṃ tadāyatanaṃ 2- upasampajja viharissāmi, yadariyā etarahi
upasampajja viharantī"ti, vimuttādhippāyasaññitā vimuttiṃ uddissa saṅkappā
manorathā abhiṇhaso appamattā yadattho yaṃpayojano yesaṃ nipphādanatthaṃ kuṭiṃ suññāgāraṃ
vipassituṃ pāvisiṃ tisso vijjā phalavimuttiṃ ca paccesanto gavesanto, te me
ijjhiṃsu te sabbeva idāni mayhaṃ ijjhiṃsu samijjhiṃsu, nipphannakusalasaṅkappo
paripuṇṇamanoratho jātoti attho. Tesaṃ samiddhabhāvaṃ dassetuṃ "mānānusayamujjahan"ti
vuttaṃ. Yasmā mānānusayasamujjahaṃ pajahiṃ samucchindiṃ, tasmā te me saṅkappā
ijjhiṃsūti yojanā. Mānānusaye hi pahīne appahīno nāma anusayo natthi, arahattañca
adhigatameva hotīti mānānusayappahānaṃ yathāvuttasaṅkappasamiddhiyā kāraṇaṃ katvā vuttaṃ.
                     Sīvalittheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       chaṭṭhavaggavaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "te me ijjhiṃsu saṅkappā"ti gāthaṃ abhāsi     2 Sī. mahantāyatanaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=32&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4825&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4825&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]