ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 219.

Dassento:-
       1- "passati passo passantaṃ      apassantañca passati
           apassanto apassantaṃ       passantañca na passatī"ti
gāthaṃ abhāsi. 1-
      [61] Tattha passati passoti passati sammādiṭṭhiyā dhamme aviparītaṃ jānāti
bujjhatīti passo, dassanasampanno ariyo, so passantaṃ aviparītadassāviṃ "ayaṃ
aviparītadassāvī"ti passati paññācakkhunā dhammādhammaṃ yathāsabhāvato jānāti. Na
kevalaṃ passantameva, atha kho apassantañca passati, yo paññācakkhuvirahito dhamme
yathāsabhāvato na passati, tampi apassantaṃ puthujjanaṃ "andho vatāyaṃ bhavaṃ acakkhuko"ti
attano paññācakkhunā passati. Apassanto apassantaṃ, passantañca na passatīti
apassanto paññācakkhurahito andhabālo tādisaṃ andhabālaṃ ayaṃ dhammādhammaṃ
yathāsabhāvato na passatīti yathā apassantaṃ na passati na jānāti, evaṃ attano
paññācakkhunā dhammādhammaṃ yathāsabhāvato passantañca paṇḍitaṃ "ayaṃ evaṃvidho"ti
na passati na jānāti, tasmā ahampi pubbe dassanarahito sakalaṃ ñeyyaṃ hatthāmalakaṃ
viya passantaṃ bhagavantaṃ apassantampi pūraṇādiṃ yathāsabhāvato na passiṃ, idāni
pana buddhānubhāvena sampanno ubhayepi yathāsabhāvato passāmīti sevitabbāsevitabbesu
attano aviparītapaṭipattiṃ dasseti.
                     Vappattheragāthāvaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1-1 cha.Ma. "passati passo"ti gāthaṃ abhāsi



The Pali Atthakatha in Roman Character Volume 32 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=32&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4892&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4892&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]