ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 222.

          [62] "ekakā mayaṃ araññe viharāma
                apaviddhaṃva vanasmiṃ dārukaṃ
                tassa me bahukā pihayanti
                nerayikā viya saggagāminan"ti
gāthaṃ abhāsi.
      Tassattho:- anapekkhabhāvena vane chaḍḍitadārukkhaṇḍaṃ viya yadipi mayaṃ ekakā
ekākino asahāyā imasmiṃ araññe viharāma, evaṃ viharato pana tassa me
bahukā pihayanti maṃ bahū atthakāmarūpā kulaputtā abhipatthenti "aho vatassa
mayampi vajjiputtakatthero viya gharabandhanaṃ pahāya araññe vihareyyāmā"ti. Yathā
kiṃ? nerayikā viya saggagāminaṃ, yathā nāma nerayikā attano pāpakammena niraye
nibbattasattā saggagāminaṃ saggūpagāminaṃ pihayanti "aho vata mayampi nirayadukkhaṃ
pahāya saggasukhaṃ paccanubhaveyyāmā"ti evaṃ sampadamidanti 1- attho. Ettha ca attani
garubahuvacanappayogassa icchitabbattā "ekakā mayaṃ viharāmā"ti puna tassa atthassa
ekattaṃ sandhāya "tassa me"ti ekavacanappayogo kato. "tassa me", "saggagāminan"ti
ca ubhayampi `pihayantī'ti padaṃ apekkhitvā upayogatthe sampadānaniddeso daṭṭhabbo.
Taṃ abhipatthentīti ca tādise araññavāsādiguṇe abhipatthentā nāma 2- hontīti
katvā vuttaṃ. 3- Tassa meti vā tassa mama santike guṇeti adhippāyo.
                   Vijjiputtakattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. evaṃ pihayantīti   2 Sī.,Ma. abhipatthentānaṃ abhipatthentā nāma
@3 Sī. vuttamevāti



The Pali Atthakatha in Roman Character Volume 32 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=32&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4957&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4957&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]