ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 225.

      [63] Tattha cutāti bhaṭṭhā. Patantīti anupatanti. Patitāti cavanavasena bhūmiyaṃ
patitā, ākāse vā sampatanavasena patitā. Giddhāti gedhaṃ āpannā. Punarāgatāti
punadeva upagatā. Casaddo sabbattha yojetabbo. Idaṃ vuttaṃ hoti:- patanti
anupatanti ca idha kulalā, itarassa mukhato cutā ca maṃsapesi, cutā pana sā
bhūmiyaṃ patitā ca, giddhā gedhaṃ āpannā sabbeva kulalā punarāgatā. Yathā cime
kulalā, evaṃ saṃsāre paribbhamantā sattā ye kusaladhammato cutā, te patanti
nirayādīsu, evaṃ patitā ca, sampattibhave ṭhitā tattha kāmasukhānuyogavasena kāmabhave
rūpārūpabhavesu ca bhavanikantivasena 1- giddhā ca punarāgatā bhavato aparimuttattā tena
tena bhavagāminā kammena taṃ taṃ bhavasaññitaṃ dukkhaṃ āgatāeva, evaṃbhūtā ime
sattā. Mayā pana kataṃ kiccaṃ pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ, na dāni
taṃ kātabbaṃ atthi. Rataṃ rammaṃ ramitabbaṃ ariyehi sabbasaṅkhatavinissaṭaṃ nibbānaṃ rataṃ
abhirataṃ rammaṃ. Tena ca sakhenanvāgataṃ sukhaṃ phalasamāpattisukhena anuāgataṃ upagataṃ
accantasukhaṃ nibbānaṃ, sukhena vā sukhāpaṭipadābhūtena vipassanāsukhena maggasukhena
ca anvāgataṃ phalasukhaṃ nibbānasukhañcāti attho veditabbo.
                     Pakkhattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                 201. 4. Vimalakoṇḍaññattheragāthāvaṇṇanā
      dumavhayāya uppannoti āyasmato 2- vimalakoṇḍaññattherassa gāthā. Kā
uppatti?
      ayaṃpi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
@Footnote: 1 Sī. jhānabhavanikantivasena   2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 32 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=32&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5023&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5023&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]