ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 228.

Hi loke jātavohāro. Ettha ca "dumavhayāya uppanno"ti iminā attukkaṃsanabhāvaṃ
apaneti, anekapatiputtānampi visesādhigamasabhāvañca 1- dīpeti. "jāto paṇḍaraketunā"ti
iminā viññātapītikadassanena paravambhanaṃ apaneti. Ketuhāti mānappahāyī. Māno hi
uṇṇatilakkhaṇattā ketu viyāti ketu. Tathā hi so "ketukamyatāpaccupaṭṭhāno"ti
vuccati. Ketunāyevāti paññāyaeva. Paññā hi anavajjadhammesu accuggataṭṭhena
mārasenappamaddanena pubbaṅgamaṭṭhena ca ariyānaṃ dhajā nāma. Tenāha "dhammo hi isinaṃ
dhajo"ti. 2- Mahāketuṃ padhaṃsayīti mahāvisayatāya mahantā, seyyamānajātimānādibhedato bahavo
ca mānappakārā, itare ca kilesadhammā samussitaṭṭhena ketu etassāti mahāketu,
māro pāpimā. Taṃ balavidhamana 3- visayātikkamanavasena abhibhavi nibbisevanaṃ akāsīti.
"mahāketuṃ padhaṃsayī"ti attānaṃ paraṃ viya dassento aññāpadesena arahattaṃ byākāsi.
                  Vimalakoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                 202. 5. Ukkhepakatavacchattheragāthāvaṇṇanā
      ukkhepakatavacchassāti āyasmato ukkhepakatavacchattherassa gāthā. Kā
uppatti?
      sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto satthāraṃ uddissa māḷaṃ 4- karontassa puttassa 5- ekatthambhaṃ
alabhantassa
@Footnote: 1 cha.Ma....sambhavañca, Ma....sambhāvañca   2 saṃ.nidāna. 16/241/266 visākhasutta,
@aṅ.catukka. 21/48/58 visākhasutta, khu.jā.asīti. 28/393/152 mahāsutasomajātaka (syā)
@3 Sī. balaṃ viddhaṃsana.. 4 Sī. sālaṃ. evamuparipi  5 cha.Ma. pūgassa, Sī. ekassa pūgassa



The Pali Atthakatha in Roman Character Volume 32 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=32&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5091&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5091&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]