ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 234.

Bhagavato sāmukkaṃsikaṃ taṃ catusaccadhammaṃ suṇitvā. Vihāsiṃ santiketi ambavane
micchāvitakkehi upadduto cālikā 1- vihāraṃ gantvā satthu samīpeyeva 2- vihāsiṃ.
Satoti satimā, samathavipassanābhāvanāya appamattoti attho. Ahanti idaṃ yathā "anusāsī"ti
ettha "man"ti, evaṃ "vijjā anuppattā, kataṃ buddhassa sāsanan"ti ettha "mayā"ti
pariṇāmetabbaṃ. "kataṃ buddhassa sāsanan"ti ca iminā yathāvuttaṃ vijjāttayānup-
pattimeva satthu ovādapaṭikaraṇabhāvadassanena pariyāyantarena pakāseti. Sīlak-
khandhādiparipūraṇameva 3- hi satthu sāsanakāritā.
                    Meghiyattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                 204. 7. Ekadhammasavaniyattheragāthāvaṇṇanā
      kilesā jhāpitā mayhanti āyasmato ekadhammasavaniyattherassa gāthā. Kā
uppatti?
      so kira padumuttarassa bhagavato kāle rukkhadevatā hutvā nibbatto katipaye
bhikkhū maggamūḷhe mahāaraññe 4- vicarante disvā anukampamāno attano bhavanato
otaritvā te samassāsetvā bhojetvā yathādhippetaṭṭhānaṃ pāpesi. So tena
puññakammena devamanussesu saṃsaranto kassape bhagavati loke uppajjitvā katabuddha-
kicce parinibbute tasmiṃ kāle bārāṇasīrājā kikī nāma ahosi. Tasmiṃ kālaṅkate
tassa puthuvindarājā 5- nāma putto āsi. Tassa suyāmo 6- nāma. Tassa putto
kikībrahmadatto nāma hutvā rajjaṃ kārento sāsane antarahite dhammassavanaṃ
alabhanto "yo dhammaṃ deseti, tassa satasahassaṃ 7- dammī"ti ghosāpetvā ekampi
@Footnote: 1 Sī. vālikā  2 Sī. santikeyeva  3 Sī. sīlakkhandhādiparipuṇṇā
@4 cha.Ma. mahāraññe   5 Sī. puthuvindaro rājā  6 cha.Ma. susāmo  7 cha.Ma. sahassaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 234. http://84000.org/tipitaka/read/attha_page.php?book=32&page=234&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5230&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5230&pagebreak=1#p234


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]