ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 240.

Iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Athavā tādinoti tādi-
lakkhaṇappattassa asekkhamunino sokā na bhavantīti. 1- Upasantassāti rāgādīnaṃ
accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā
avirahitassa.
      Ettha ca "adhicetaso"ti iminā adhicittasikkhā, "appamajjato"ti iminā
adhisīlasikkhā, "munino monapathesu sikkhato"ti etehi adhipaññāsikkhā. "munino"ti
vā etena adhipaññāsikkhā, "monapathesu sikkhato"ti etena tāsaṃ lokuttarasikkhānaṃ
pubbabhāgapaṭipadā, "sokā na bhavantī"tiādīhi sikkhāpāripūriyā ānisaṃsā 2- pakāsitāta
veditabbaṃ. Ayameva ca therassa aññābyākaraṇagāthā ahosi.
                   Ekudāniyattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    206. 9. Channattheragāthāvaṇṇanā
      sutvāna dhammaṃ mahato mahārasanti āyasmato channattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ siddhatthaṃ bhagavantaṃ aññataraṃ rukkhamūlaṃ upagacchantaṃ disvā pasannacitto
mudusamphassaṃ paṇṇasantharaṃ santharitvā adāsi. Pupphehi ca samantato okiritvā pūjaṃ
akāsi. So tena puññakammena devaloke nibbattitvā punapi aparāparaṃ puññāni katvā
sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle suddhodanamahārājassa gehe dāsiyā
@Footnote: 1 udāna.A. 37/322 sārīputtasuttavaṇṇanāya saṃsandetabbaṃ    2 Sī. ānisaṃsatā



The Pali Atthakatha in Roman Character Volume 32 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=32&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5366&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5366&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]