ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 246.

Mūlabhāvato pamukhabhāvato ca. Yathāha "tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu
dhammesu. Ko cādi kusalānaṃ dhammānaṃ sīlañca suvisuddhan"ti, 1- "pātimokkhanti
mukhametaṃ pamukhametan"ti 2- ca ādi. Idhāti nipātamattaṃ. Paññavāti ñāṇasampanno. So
uttamo seṭṭho pavaroti puggalādhiṭṭhānāya gāthāya paññāyayeva seṭṭhabhāvaṃ
dasseti. Paññuttarā hi kusalā dhammā. Idāni taṃ sīlapaññānaṃ aggaseṭṭhabhāvaṃ
kāraṇato dasseti "manussesu ca devesu, sīlapaññāṇato jayan"ti ca.
Sīlapaññāṇahetu paṭipakkhajayo kāmakilesajayo hotīti attho.
                     Puṇṇattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       sattamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 saṃ.mahā. 19/369/125 bhikkhusutta   2 vinaYu.mahā. 4/135/148 uposathakkhandhaka



The Pali Atthakatha in Roman Character Volume 32 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=32&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5502&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5502&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]