ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 249.

Nipuṇe saccapaṭiccasamuppādādiatthe aniccatādiṃ āropetvā passatīti susukhuma-
nipuṇatthadassī, tena. Matikusalenāti matiyā paññāya kusalena chekena, "evaṃ
pavattamānassa paññā vaḍḍhati, evaṃ na vaḍḍhatī"ti dhammavicayasambojjhaṅgapaññāya
uppādane kusalena. Nivātavuttināti sabrahmacārīsu nivātanīcavattanasīlena, 1-
vuḍḍhesu navesu ca yathānurūpapaṭipattinā. 2- Saṃsevitavuddhasīlināti saṃsevitaṃ āciṇṇaṃ
vuddhasīlaṃ saṃsevitavuddhasīlaṃ, taṃ yassa atthi, tena saṃsevitavuddhasīlinā. Athavā
saṃsevitā upāsitā vuddhasīlino etenāti saṃsevitavuddhasīlī, tena. Hītisaddo
hetuattho. Yasmā yo nivātavutti saṃsevitavuddhasīlī matikusalo susukhumanipuṇatthadassī
ca, tasmā nibbānaṃ na tassa dullabhanti attho. Nivātavuttitāya hi
saṃsevitavuddhasīlitāya ca paṇḍitā taṃ ovaditabbaṃ anusāsitabbaṃ maññanti, tesañca
ovāde ṭhito ayaṃ 3- matikusalatāya susukhumanipuṇatthadassitāya ca vipassanāya kammaṃ
karonto na cirasseva nibbānaṃ adhigacchatīti, ayameva ca therassa aññābyākaraṇagāthā
ahosīti.
                   Vacchapālattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    209. 2. Ātumattheragāthāvaṇṇanā
      yathā kaḷīro susu vaḍḍhitaggoti āyasmato ātumattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
ācinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto vipassiṃ
bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā pasannamānaso gandhodakena gandhacuṇṇena
@Footnote: 1 Sī. nivātanīcavuttinā vuḍḍhasīlesu  2 Sī. paṭipattivuttinā   3 cha.Ma. sayaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=32&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5558&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5558&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]