ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 252.

Ahosi attano santāne rāgādimalassa pabbājitabhāvadīpanato. Tenāha bhagavā
"pabbājayamattano malaṃ, tasmā `pabbajito'ti vuccatī"ti. 1-
                    Ātumattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    210. 3. Māṇavattheragāthāvaṇṇanā
      jiṇṇañca disvā dukhitañca byādhitanti āyasmato māṇavattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekanavute kappe brāhmaṇakule nibbattitvā lakkhaṇadharo hutvā
vipassissa bhagavato abhijātiyā lakkhaṇāni pariggahetvā pubbanimittāni sāvetvā
"ekaṃsena ayaṃ buddho bhavissatī"ti byākaritvā nānānayehi thometvā abhivādetvā
padakkhiṇaṃ katvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa gehe nibbattitvā yāva sattavassāni,
tāva antoghareyeva vaḍḍhitvā sattame saṃvacchare upanayanatthaṃ uyyānaṃ nīto antarā-
magge jiṇṇāturamate disvā tesaṃ adiṭṭhapubbattā te parijane pucchitvā jarā-
rogamaraṇasabhāvaṃ sutvā sañjātasaṃvego tato anivattanto 2- vihāraṃ gantvā satthu
santike dhammaṃ sutvā mātāpitaro anujānāpetvā pabbajitvā vipassanaṃ paṭṭhapetvā
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
         "jāyamāne vipassimhi    nimittaṃ byākariṃ ahaṃ
@Footnote: 1 khu.dhamMa. 25/388/84 aññatarapabbajitavatthu    2 Sī., Ma. anuvattanto
@3 khu.apa. 32/41/216 sammukhāthavikattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=32&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5624&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5624&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]