ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 255.

      Adhigatārahatto pana bhikkhūhi "kena tvaṃ āvuso saṃvegena atidaharova samāno
pabbajito"ti pucchito attano pabbajjānimittakittanāpadesena aññaṃ byākaronto:-
            [73] "jiṇṇañca disvā dukhitañca byādhitaṃ
                  matañca disvā gatamāyusaṅkhayaṃ
                  tato ahaṃ nikkhamitūna pabbajiṃ
                  pahāya 1- kāmāni manoramānī"ti
gāthaṃ abhāsi.
      Tattha jiṇṇanti jarāya abhibhūtaṃ, khaṇḍiccapāliccavalittacatādīhi samaṅgībhūtaṃ.
Dukhitanti dukkhitaṃ dukkhasaññuttaṃ. 2- Byādhitanti gilānaṃ. Ettha ca
"byādhitan"ti vuttepi dukkhappattabhāvo siddho, "dukhitan"ti vacanaṃ tassa
bāḷhagilānabhāvaparidīpanatthaṃ. Matanti kālaṅkataṃ, yasmā kālaṅkato āyuno khayaṃ vayaṃ
bhedaṃ gato nāma hoti, tasmā vuttaṃ "gatamāyusaṅkhayan"ti. Tasmā jiṇṇabyādhimatānaṃ
diṭṭhattā, "ime jarādayo nāma na imesaṃyeva, atha kho sabbasādhāraṇā, tasmā ahampi
jarādike anativatto"ti saṃviggattā. Nikkhamitūnāti nikkhamitvā, ayameva vā pāṭho.
Pabbajjādhippāyena gharato niggantvā. Pabbajinti satthu sāsane pabbajjaṃ
upagato. Pahāya kāmāni manoramānīti iṭṭhakantādibhāvato avītarāgānaṃ mano
ramentīti manorame vatthukāme pajahitvā, tappaṭibaddhassa chandarāgassa ariyamaggena
samucchindanena nirapekkhabhāvena chaḍḍetvāti attho. Kāmānaṃ pahānakittanamukhena
cetaṃ therassa aññābyākaraṇaṃ ahosi. Māṇavakāle pabbajitattā imassa therassa
māṇavotveva samaññā jātāti.
                    Māṇavattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. hitvāna     2 cha.Ma. dukkhappattaṃ, Ma. dukhitanti dukkhitaṃ dukkhasaññitaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=32&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5693&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5693&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]