ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 258.

Kāmanīyaṭṭhena kāmā, tattha pavatto rāgo kāmacchando, tenāha bhagavā "āruppe
kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ
uppajjatī"ti 1- byāpajjati cittaṃ pūtibhāvaṃ gacchati etenāti byāpādo, "anatthaṃ
me 2- acarī"tiādinayappavatto āghāto. Thīnaṃ cittassa akalyatā anussāhasaṃhananaṃ,
middhaṃ kāyassa akalyatā asattivighāto, tadubhayampi thīnañca middhañca thīnamiddhaṃ,
kiccāhārapaṭipakkhānaṃ ekatāya ekaṃ katvā vuttaṃ. Uddhatabhāvo uddhaccaṃ, yena dhammena
cittaṃ uddhataṃ hoti avūpasantaṃ, so cetaso vikkhepo uddhaccaṃ. Uddhaccaggahaṇeneva
cettha kiccāhārapaṭipakkhānaṃ samānatāya kukkuccampi gahitamevāti daṭṭhabbaṃ. Taṃ
pacchānutāpalakkhaṇaṃ. Yo hi katākatakusalākusalūpanissayo 3- vippaṭisāro, taṃ kukkuccaṃ.
Vicikicchāti "evaṃ nu kho, na nu kho"ti saṃsayaṃ āpajjati, 4- dhammasabhāvaṃ vā vicinanto
kicchati kilamati etāyāti vicikicchā, buddhādivatthuko saṃsayo. Sabbasoti anavasesato.
Na vijjatīti natthi, maggena samucchinnattā na upalabbhati. Idañca padadvayaṃ paccekaṃ
yojetabbaṃ. Ayaṃ hettha yojanā:- yassa bhikkhuno tena tena ariyamaggena samucchinnattā
kāmacchando ca byāpādo ca thīnamiddhañca uddhaccakukkuccañca vicikicchā
ca sabbasova na vijjati,  tassa na kiñci karaṇīyaṃ, katassa vā paticayoti
aññāpadesena aññaṃ byākaroti. Pañcasu hi nīvaraṇesu maggena samucchinnesu
tadekaṭṭhatāya sabbepi kilesā samucchinnāyeva honti. Tenāha "sabbete bhagavanto
pañca nīvaraṇe 5- pahāya cetaso upakkilese"ti. 6-
                    Suyāmanattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 abhi.pa. 42/8/286 nīvaraṇaduka: paṭiccavāra   2 abhi.saṅ. 34/1066/251 nikkhepakaṇḍa,
@  abhi.vi. 35/909/442 khuddakavatthuvibhaṅga     3 Sī. akatakatakusalākusalaṃ nissāya yo
@4 Sī. saṃsayāpatti  5 Sī. tenāha bhagavā pañcanīvaraṇe  6 dī.mahā. 10/147/76
@  mahāparinibbānasutta



The Pali Atthakatha in Roman Character Volume 32 Page 258. http://84000.org/tipitaka/read/attha_page.php?book=32&page=258&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5759&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5759&pagebreak=1#p258


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]