ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 261.

      Dassanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ 1- vadāmi, savanaṃ. Upasaṅkamanaṃ.
      Payirupāsanaṃ. Anussaraṇaṃ. Anupabbajjampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ
      vadāmī"ti. 2-
      Dassanamūlakattā vā itaresaṃ dassanamevettha vuttaṃ, kaṅkhā chijjatītiādi tattha 3-
kāraṇavacanaṃ. Tādisānaṃ hi kalyāṇamittānaṃ dassane sati viññujātiko atthakāmo
kulaputto te upasaṅkamati payirupāsati, "kiṃ bhante kusalaṃ, kiṃ akusalan"tiādinā 4-
pañhaṃ pucchati, te cassa anekavihitesu kaṅkhāṭṭhānīyesu kaṅkhaṃ paṭivinodenti, tena
vuttaṃ "kaṅkhā chijjatī"ti. Yasmā ca te dhammadesanāya tesaṃ kaṅkhaṃ paṭivinodetvā
pubbabhāge kammapathasammādiṭṭhiṃ vipassanāsammādiṭṭhiṃ ca uppādenti, tasmā tesaṃ
buddhi vaḍḍhati. Yadā pana te vipassanaṃ vaḍḍhetvā saccāni paṭivijjhanti,
tadā soḷasavatthukā aṭṭhavatthukā ca vicikicchā chijjati samucchijjati, nippariyāyena
paññā buddhi vaḍḍhati. Bālyasamatikkamanato te paṇḍitā honti. So tehi buddhiṃ
vaḍḍheti, bālampi karonti paṇḍitanti. Tasmātiādi nigamanaṃ, yasmā sādhūnaṃ dassanaṃ
vuttanayena kaṅkhā chijjati buddhi vaḍḍhati, te bālaṃ paṇḍitaṃ karonti, tasmā
tena kāraṇena sādhu sundaraṃ sataṃ sappurisānaṃ ariyānaṃ samāgamo, tehi
samodhānaṃ sammā vaḍḍhananti attho.
                    Susāradattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                   213. 6. Piyañjahattheragāthāvaṇṇanā
      uppatantesu nipateti āyasmato piyañjahattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. bahukāraṃ   2 khu.iti. 25/104/323 sīlasampannasutta   3 Sī. dassanamevetaṃ
@  vuttaṃ taṃ kho vijjatītiādi, tattha   4 Ma.upari. 14/296/267 cūḷakammavibhaṅgasutta



The Pali Atthakatha in Roman Character Volume 32 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=32&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5826&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5826&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]