ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 263.

      Arahattaṃ pana patvā 1- "andhaputhujjanānaṃ paṭipattito vidhurā ariyānaṃ
paṭipattī"ti imassa atthassa dassanavasena 2- aññaṃ byākaronto:-
     [76] "uppatantesu nipate         nipatantesu uppate
           vase avasamānesu          ramamānesu no rame"ti
gāthaṃ abhāsi.
      Tattha uppatantesūti uṇṇamantesu, sattesu mānuddhaccathambhasārambhādīhi
attukkaṃsanena anupasantesu. Nipateti nameyya, tesaññeva pāpadhammānaṃ parivajjanena 3-
nivātavutti bhaveyya. Nipatantesūti oṇamantesu, hīnādhimuttikatāya kosajjena ca
guṇato nihīyamānesu. Uppateti uṇṇameyya, paṇītādhimuttikatāya viriyārambhena ca
guṇato ussukkeyya. 4- Athavā uppatanatesūti uṭṭhahantesu, kilesesu pariyuṭṭhāna-
vasena sīsaṃ ukkhipantesu. Nipateti paṭisaṅkhānabalena 5- yathā te na uppajjanti, tathā
anurūpapaccavekkhaṇāya nipateyya, vikkhambheyya ceva samucchindeyya ca. Nipatantesūti
paripatantesu, ayonisomanasikāresu viriyapayogamandatāya vā yathāraddhesu samatha-
vipassanādhammesu hāyamānesu. Uppateti yonisomanasikārena viriyārambhasampadāya ca
te upaṭṭhāpeyya uppādeyya vaḍḍheyya ca. Vase avasamānesūti sattesu magga-
brahmacariyavāsaṃ ariyavāsañca avasantesu sayaṃ taṃ vāsaṃ vaseyyāti. Ariyesu vā
kilesavāsaṃ dutiyakavāsaṃ avasantesu yena vāsena te avasamānā nāma honti,
sayaṃ tathā vase. Ramamānesu no rameti sattesu kāmaguṇaratiyā kilesaratiyā ramantesu
sayaṃ tathā no rame na rameyya, ariyesu vā nirāmisāya jhānādiratiyā ramamānesu
sayampi tathā rame, tato aññathā pana kadācipi no rame nābhirameyya vāti attho.
                    Piyañjahattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. patvā thero   2 Sī. dassanavasena anavasesena   3 Sī. parivivajjanena
@4 Sī. guṇato uppateyya ukkaṃseyya  5 Sī. paṭisaṅkhānavasena



The Pali Atthakatha in Roman Character Volume 32 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=32&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5872&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5872&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]