ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 267.

           Evaṃ samanusāsitvā         te sisse vacanakkhame
           appamādaguṇe yutto        tadā kālaṅkato ahaṃ.
           Ekanavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Ekapaññāsakappamhi         rājā āsiṃ jaluttamo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      So attano pubbenivāsaṃ anussaranto:-
     [78] "anekajātisaṃsāraṃ           sandhāvissaṃ anibbisaṃ
           tassa me dukkhajātassa       dukkhakkhandho aparaddho"ti
gāthaṃ abhāsi.
      Tattha anekajātisaṃsāranti anekajātisatasahassasaṅkhyaṃ idaṃ saṃsāravaṭṭaṃ, addhuno
adhippetattā accantasaṃyogekavacanaṃ. Sandhāvissanti saṃsariṃ, aparāparaṃ cavanuppajjana-
vasena paribbhamiṃ. Anibbisanti tassa nivattakañāṇaṃ avindanto alabhanto. Tassa meti
evaṃ saṃsarantassa me. Dukkhajātassāti jātiādivasena uppannadukkhassa, tissannaṃ
vā dukkhatānaṃ 1- vasena dukkhasabhāvassa. Dukkhakkhandhoti kammakilesavipākavaṭṭappakāro 2-
dukkharāsi. Aparaddhoti arahattamaggappattito paṭṭhāya paribbhaṭṭho cuto na
abhinibbattissati. 3- "aparaṭṭho"ti vā pāṭho, apagatasamiddhito 4-
samucchinnakāraṇattā apagatoti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.
                   Meṇḍasirattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. dukkhajātīnaṃ              2 Sī. kammakilesavipākavasena vuttappakāro
@3 Sī. na dāni pavattissati        4 Sī. apavattisaṃsiddhito



The Pali Atthakatha in Roman Character Volume 32 Page 267. http://84000.org/tipitaka/read/attha_page.php?book=32&page=267&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5963&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5963&pagebreak=1#p267


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]