ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 270.

Samugghāṭito. Sabbo me vigato mohoti "dukkhe añāṇan"tiādinā 1- vatthubhedena
aṭṭhabhedo, saṅkilesavatthuvibhāgena anekavibhāgo 2- sabbopi moho maggena viddhaṃsitattā
mayhaṃ vigato. Sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya
saṅkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ
patto, tatoeva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti
aññaṃ byākāsi.
                    Rakkhitattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    217. 10. Uggattheragāthāvaṇṇanā
      yaṃ mayā pakataṃ kammanti āyasmato uggattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ sikhiṃ bhagavantaṃ passitvā pasannamānaso ketakapupphehi pūjaṃ akāsi. So
tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde kosalaraṭṭhe ugganigame seṭṭhiputto hutvā nibbatti,
uggotvevassa nāmaṃ ahosi. So viññutaṃ patto bhagavati tasmiṃ nigame bhaddārāme
viharante vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
         "vinatānadiyā tīre 4-          pilakkhu 5- phalito ahu
@Footnote: 1 abhi.saṅ. 34/1067/252 nikkhepakaṇḍa, abhi.vi. 35/914/4465 khuddakavatthuvibhaṅga
@2 Sī. aṭṭhavibhāgo                3 khu.apa. 32/10/225 sudassanattherāpadāna
@4 pāli. vitthatāya nadiyā tīre       5 Sī. pilakkho



The Pali Atthakatha in Roman Character Volume 32 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=32&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6028&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6028&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]