ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 277.

          "ajjhāyako mantadharo            tiṇṇaṃ vedāna pāragū
           abbhokāse 1- ṭhito santo      addasaṃ lokanāyakaṃ.
           Sīhaṃ yathā vanacaraṃ 2-            byaggharājaṃva nittasaṃ
           tidhāpabhinnamātaṅgaṃ              kuñjaraṃva mahesinaṃ.
           Sereyakaṃ gahetvāna            ākāse ukkhipiṃ ahaṃ
           buddhassa ānubhāvena            parivārenti sabbaso.
           Adhiṭṭhahi mahāvīro              sabbaññū lokanāyako
           samantā pupphacchadanā            okiriṃsu narāsabhaṃ.
           Tato sā pupphakañcukā           antovaṇṭā bahimukhā
           sattāhaṃ chadanaṃ katvā            tato antaradhāyatha.
           Tañca acchariyaṃ disvā            abbhutaṃ lomahaṃsanaṃ
           buddhe cittaṃ pasādesiṃ           sugate lokanāyake.
           Tena cittappasādena            sukkamūlena codito
           kappānaṃ satasahassaṃ              duggatiṃ nupapajjahaṃ.
           Paṇṇarasasahassamhi               kappānaṃ pañcavīsati
           vītamalāsanāmā ca 3-           cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.      kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā "idameva mātu vacanaṃ arahattappattiyā 4- aṅkusaṃ jātan"ti
tameva gāthaṃ paccudāhāsi.
                   Kassapattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. ajjhokāse  2 Sī. ekacaraṃ  3 Sī. ciṇṇamālāsanāmā ca  4 Ma. arahattuppattiyā



The Pali Atthakatha in Roman Character Volume 32 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=32&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6170&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6170&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]