ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 280.

Ca jaha sīghaṃ samussayanti tava samussayaṃ attabhāvaṃ paṭhamaṃ tāva tappaṭibaddha-
chandarāgappahānena sīghaṃ 1- na cirasseva pajaha, evaṃbhūto ca pacchā carimakacittanirodhena
anavasesato ca pajahissatīti. Arahattaṃ pana patvā thero aññaṃ byākaronto
tameva gāthaṃ paccudāhāsīti.
                     Sīhattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                     221. 4. Nītattheragāthāvaṇṇanā
      sabbarattiṃ supitvānāti āyasmato nītattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle sunando nāma brāhmaṇo hutvā
anekasate brāhmaṇe mante vācento vājapeyyaṃ nāma yaññaṃ yaji, bhagavā
taṃ brāhmaṇaṃ anukampanto yaññaṭṭhānaṃ gantvā ākāse caṅkami. Brāhmaṇo
satthāraṃ disvā pasannamānaso sissehi pupphāni āharāpetvā ākāse khipitvā
pūjaṃ akāsi. Buddhānubhāvena taṃ ṭhānaṃ sakalaṃ ca nagaraṃ pupphapaṭena viya 2- chāditaṃ
ahosi. Mahājano satthari uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Sunandabrāhmaṇo tena
kusalamūlena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti, nītotissa nāmaṃ ahosi. So viññutaṃ
patvā 3- "ime samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā
nivātesu senāsanesu viharanti, imesu pabbajitvā sukhena viharituṃ sakkā"ti
sukhābhilāsāya pabbajitvāva satthu santike kammaṭṭhānaṃ gahetvā katipāhameva manasikaritvā
taṃ chaḍḍetvā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā divasabhāgaṃ saṅgaṇikārāmo
@Footnote: 1 Sī. sīghaṃ jaha     2 cha.Ma. pupphapaṭavitānikaṃ viya    3 cha.Ma. patto



The Pali Atthakatha in Roman Character Volume 32 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=32&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6237&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6237&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]