ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 284.

     [85] "cittanimittassa kovido        pavivekarasaṃ vijāniya
           jhāyaṃ nipako patissato        adhigaccheyya sukhaṃ nirāmisan"ti
gāthaṃ abhāsi.
      Tattha cittanimittassa kovidoti bhāvanācittassa nimittaggahaṇe kusalo, "imasmiṃ
samaye cittaṃ paggahetabbaṃ, imasmiṃ sampahaṃsitabbaṃ, imasmiṃ ajjhupekkhitabban"ti
evaṃ paggahaṇādiyogyassa cittanimittassa gahaṇe cheko. Pavivekarasaṃ vijāniyāti kāya-
vivekasaṃvaḍḍhitassa 1- cittavivekassa rasaṃ sañjānitvā, vivekasukhaṃ anubhavitvāti
attho. "pavivekarasaṃ pitvā"ti 2- hi vuttaṃ. Jhāyanti paṭhamaṃ ārammaṇūpanijjhānena
pacchā lakkhaṇūpanijjhānena ca jhāyanto. Nipakoti kammaṭṭhānapariharaṇe kusalo. Patissatoti
upaṭṭhitassati. Adhigaccheyya sukhaṃ nirāmisanti evaṃ samathanimittādikosallena labbhe
cittavivekasukhe patiṭṭhāya sato sampajāno hutvā vipassanājhāneneva 3- jhāyanto
kāmāmisavaṭṭāmisehi asammissatāya nirāmisaṃ nibbānasukhaṃ phalasukhañca adhigaccheyya
samupagaccheyyāti attho.
                    Sunāgattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    223. 6. Nāgitattheragāthāvaṇṇanā
      ito bahiddhā puthuaññavādinanti āyasmato nāgitattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle nārado nāma brāhmaṇo hutvā
ekadivasaṃ mālake nisinno bhagavantaṃ bhikkhusaṃghena purakkhataṃ gacchantaṃ disvā
@Footnote: 1 Ma. kāyavivekassa ca  2 khu.dhamMa. 25/205/53 tissattheravatthu 3 Sī. vipassanājhānena ca



The Pali Atthakatha in Roman Character Volume 32 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=32&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6325&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6325&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]