ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 287.

Sīhanādaṃ nadanto amhākaṃ satthā bhagavā sayameva sayambhūñāṇena ñāṇaṃ, 1- sayameva
vā mahākaruṇāsañcodito hutvā attano desanāvilāsasampattiyā hatthatale āmalakaṃ
viya dassento bhikkhusaṃghaṃ veneyyajanataṃ anusāsati ovadatīti.
                    Nāgitattheragāthāvaṇṇanā niṭṭhitā.
                           ----------
                    224. 7. Paviṭṭhattheragāthāvaṇṇanā
      khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ
satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha
padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇa-
kule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājaka-
pabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ
buddhasāsane pabbajitabhāvaṃ sutvā "tepi nāma mahāpaññā yattha tattha 2- pabbajitā,
tadeva maññe seyyo"ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji.
Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā na cirasseva arahattaṃ
sacchākāsi. Tena vuttaṃ apadāne 3- :-
         "nārado iti me nāmaṃ          kesavo iti maṃ vidū
@Footnote: 1 cha.Ma. ñātaṃ   2 cha.Ma. tattha, Sī. yattha kattha   3 khu.apa. 32/55/230
@  ekaraṃsaniyattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=32&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6394&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6394&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]