ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 288.

           Kusalākusalaṃ esaṃ             agamaṃ buddhasantikaṃ.
           Mettacitto kāruṇiko         atthadassī mahāmuni
           assāsayanto satte so       dhammaṃ deseti cakkhumā.
           Sakaṃ cittaṃ pasādetvā         sire katvāna añjaliṃ
           satthāraṃ abhivādetvā         pakkāmiṃ pācināmukho.
           Sattarase kappasate           rājā āsi mahīpati
           amittatāpano nāma           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
     [87] "khandhā diṭṭhā yathābhūtaṃ         bhavā sabbe padālitā
           vikkhīṇo jātisaṃsāro          natthi dāni punabbhavo"ti
gāthaṃ abhāsi.
      Tattha khandhāti pañcupādānakkhandhā, te hi vipassanūpagabhāvalakkhaṇato 1-
sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā
yathābhūtanti vipassanāpaññāsahitāya maggapaññāya "idaṃ dukkhan"tiādinā aviparītato
diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā
ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi 2- kammopapattibhavā
padālitā nāma honti. Tenāha "vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti.
Tassattho heṭṭhā vuttoyeva.
                    Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. vipassanupalakkhaṇato     2 Sī. kilesānaṃ padālaneneva hi maggapaññāya



The Pali Atthakatha in Roman Character Volume 32 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=32&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6416&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6416&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]