ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 291.

Asakkhi, taṃ dassetuṃ "saccāni paṭivijjhahan"ti āha. Yasmā ahaṃ dukkhādīni cattāri
ariyasaccāni pariññāpahānasacchikiriyābhāvanāpaṭivedhena paṭivijjhiṃ ariyamaggañāṇena
aññāsiṃ, tasmā asakkhiṃ vata attānaṃ uddhātuṃ udakā thalanti yojanā.
                    Ajjunattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                226. 9. (paṭhama) devasabhattheragāthāvaṇṇanā
      uttiṇṇā paṅkapalipāti āyasmato devasabhattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto sikhissa bhagavato kāle pārāpatayoniyaṃ 1- nibbatto ekadivasaṃ satthāraṃ
disvā pasannamānaso piyālaphalaṃ upanesi. Satthā tassa pasādasaṃvaḍḍhanatthaṃ taṃ
paribhuñji. So tena ativiya pasannacitto hutvā kālena kālaṃ upasaṅkamitvā vanditvā
cittaṃ pasādeti. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni
katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño
putto hutvā nibbatto taruṇakāleyeva rajje patiṭṭhito rajjasukhamanubhavanto vuddho 2-
satthāraṃ upasaṅkami, tassa satthā dhammaṃ deseti. 3- So dhammaṃ sutvā paṭiladdhasaddho
saṃvegajāto rajjaṃ pahāya pabbajitvā vipassanāya kammaṃ karonto na cirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "pārāvato 5- tadā āsiṃ      paraṃ anuparodhako
           pabbhāre seyyaṃ kappemi       avidūre sikhisatthuno.
@Footnote: 1 cha.Ma. pārāvata....    2 Sī. ayaṃ pāṭho na dissati    3 cha.Ma. desesi
@4 khu.apa. 32/66/231 phaladāyakattherāpadāna   5 pāli. parodhako



The Pali Atthakatha in Roman Character Volume 32 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=32&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6480&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6480&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]