ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 293.

Paṅkapalipā"ti. Pātālāti pātāyālanti pātālā, mahāsamudde ninnatarapadesā.
Keci pana nāgabhavanaṃ "pātālan"ti vadanti. Idha pana agāhaduravaggāhaduruttaraṇaṭṭhena 1-
pātālā viyāti pātālā, diṭṭhiyo. Te ca mayā paṭhamamaggādhigameneva sabbathā
vijjitā samucchinnāti āha "pātālā parivajjitā"ti. Mutto oghā ca ganthā
cāti kāmoghādioghato abhijjhākāyaganthādiganthato ca tena tena maggena mutto
parimutto, puna anabhikiraṇaaganthanavasena atikkantoti attho. Sabbe mānā visaṃhatāti
navavidhāpi mānā aggamaggādhigamena visesato saṅghātaṃ vināsaṃ āpāditā
samucchinnā. "mānavidhā hatā"ti keci paṭhanti, mānakoṭṭhāsāti attho. "mānavisā"ti
apare, tesaṃ pana mānavisassa dukkhassa phalato mānavisāti attho daṭṭhabbo.
                 (paṭhama) devasabhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  227. 10. Sāmidattattheragāthāvaṇṇanā
      pañcakkhandhā pariññātāti āyasmato sāmidattattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro atthadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpe pupphehi
chattātichattaṃ katvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
aññatarassa brāhmaṇassa putto hutvā nibbatti, sāmidattotissa nāmaṃ ahosi. So
anukkamena viññutaṃ patto buddhānubhāvaṃ sutvā upāsakehi saddhiṃ vihāraṃ gato
satthāraṃ dhammaṃ
@Footnote: 1 Sī. agādhaduruttaraṇaṭṭhena



The Pali Atthakatha in Roman Character Volume 32 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=32&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6523&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6523&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]