ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 295.

      Tattha pañcakkhandhā pariññātāti mayā ime pañcupādānakkhandhā "idaṃ
dukkhaṃ, ettakaṃ dukkhaṃ, na tato bhiyyo"ti tīhi pariññāhi paricchinditvā ñātā
viditā paṭividdhā. 1- Tiṭṭhanti chinnamūlakāti tathā pariññātattāyeva mūlabhūtassa
samudayassa sabbaso pahīnattā te idāni yāva carimakacittanirodhā tiṭṭhanti chinnamūlakā,
carimakacittanirodhena pana appaṭisandhikāva nirujjhanti. Tenāha "vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo"ti. Tassattho heṭṭhā vuttoyeva.
                   Sāmidattattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇāya
                       navamavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. paṭiladdhā



The Pali Atthakatha in Roman Character Volume 32 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=32&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6567&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6567&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]