ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 300.

Gahitoyeva, tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgādīnaṃ abhāvena
suññaṃ, tehi suññā vimutti cāti 1- suññatavimokkho, tathā rāgādinimittābhāvena
saṅkhāranimittābhāvena ca animittaṃ, tehi animittā vimutti cāti 1-
animittavimokkho, rāgādipaṇidhīnaṃ abhāvena appaṇihitaṃ, tehi appaṇihitā vimutti
cāti 1- appaṇihitavimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā
viharantassa ayampi tividho vimokkho yassa gocaro. Ākāseva sakuntānaṃ, padaṃ tassa
duranvayanti 2- yathā ākāse gacchantānaṃ sakuṇānaṃ "imasmiṃ ṭhāne pādehi akkamitvā
gatā, idaṃ ṭhānaṃ udarena 3- paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī"ti na sakkā
ñātuṃ, 4- evameva evarūpassa bhikkhuno "nirayapadādīsu iminā nāma padena gato"ti ñāpetuṃ
ca na sakkāti.
                     Vijayattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    230. 3. Erakattheragāthāvaṇṇanā
      dukkhā kāmā erakāti āyasmato erakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso satthu kiñci dātabbayuttakaṃ alabhanto "handāhaṃ kāyasāraṃ
puññaṃ karissāmī"ti satthu gamanamaggaṃ sodhetvā samaṃ akāsi. Satthā tena tathāgataṃ
maggaṃ paṭipajji. So tattha bhagavantaṃ disvā pasannamānaso vanditvā añjaliṃ paggayha
pasannacitto yāva dassanūpacārasamatikkamā buddhārammaṇaṃ pītiṃ avijahanto aṭṭhāsi.
So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva
@Footnote: 1 cha.Ma. tehi vimuttañcāti  2 cha.Ma. durannayanti  3 cha.Ma. urena  4 Sī. paññāpetuṃ



The Pali Atthakatha in Roman Character Volume 32 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=32&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6668&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6668&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]