ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 302.

          [93] "dukkhā kāmā eraka
                na sukhā kāmā eraka
                yo kāme kāmayati
                dukkhaṃ so kāmayati eraka
                yo kāme na kāmayati 1-
                dukkhaṃ so na kāmayati erakā"ti
tameva bhagavatā vuttagāthaṃ paccudāhāsi.
      Tattha dukkhā kāmāti ime vatthukāmakilesakāmā dukkhavatthutāya vipariṇāma-
dukkhasaṃsāradukkhasabhāvato ca dukkhā dukkhamādukkhanibbattikā 2-. Vuttaṃ hetaṃ:-
"appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"tiādi. 3-
Erakāti paṭhamaṃ tāva bhagavā taṃ ālapati, pacchā pana thero attānaṃ nāmena kathesi.
Na sukhā kāmāti kāmā nāmete jānantassa sukhā na honti, ajānantassa
pana sukhato upaṭṭhahanti. Yathāha "yo sukhaṃ dukkhato adda, 4- dukkhamaddakkhi sallato"ti-
ādi. 5- Yo kāme kāmayati, dukakhaṃ so kāmayatīti yo satto kilesakāmena 6- vatthu-
kāme kāmayati, tassa taṃ kāmanaṃ sampati sapariḷāhatāya, āyatiṃ apāyadukkhahetutāya
ca vaṭṭadukkhahetutāya ca dukkhaṃ. Vatthukāmā pana dukkhassa vatthubhūtā. Iti so
dukkhasabhāvaṃ dukkhanimittaṃ dukkhavatthuñca kāmayatīti vutto. Itaraṃ paṭipakkhavasena
tamevatthaṃ 7- ñāpetuṃ vuttaṃ, tasmā tassattho vuttavipariyāyena veditabbo.
                    Erakattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. kāmayati eraka   2 Sī. dukkhā dukkhā kāmā  3 vinaYu.mahāvi. 2/417/306
@pācittiyakaṇḍa: ariṭṭhasikkhāpada, Ma.mū. 12/234/196 alagaddūpamasutta  4 Sī. dakkhi
@5 saṃ.saḷā. 18/368/257 paṭhamakasagāthavagga: daṭṭhabbasutta (syā),
@khu.iti. 25/53/275 dutiyavedanāsutta, khu.thera. 26/986/395 sārīputtattheragāthā
@6 Sī. kilesakāme     7 Sī. itarapaṭipakkhavasena ceva vatthuṃ



The Pali Atthakatha in Roman Character Volume 32 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=32&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6714&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6714&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]