ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 304.

           Rājā sabbaghano nāmaṃ         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthāraṃ thomento:-
     [94] "namo hi tassa bhagavato         sakyaputtassa sirīmato
           tenāyaṃ aggappattena         aggadhammo 1- sudesito"ti
gāthaṃ abhāsi.
      Tattha namoti namakāro. Hīti nipātamattaṃ. Tassāti yo so bhagavā
samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho,
sakyarājassa puttoti sakyaputto. Anaññasādhāraṇāya puññasampattiyā ca sambhāvito
uttamāya rūpakāyasiriyā dhammakāyasiriyā ca samannāgatattā sirīmā, tassa
bhagavato sakyaputtassa sirīmato namo atthu, taṃ namāmīti attho. Tenāti tena
bhagavatā. Ayanti tassa dhammassa attano paccakkhatāya vadati. Aggappattenāti
aggaṃ sabbaññutaṃ, sabbehi vā guṇehi aggabhāvaṃ seṭṭhabhāvaṃ pattena. Aggadhammoti
aggo uttamo navavidhalokuttaro dhammo suṭṭhu aviparītaṃ desito paveditoti.
                    Mettajittheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                   232. 5. Cakkhupālattheragāthāvaṇṇanā
      andhohaṃ hatanettosmīti āyasmato cakkhupālattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto siddhatthassa
@Footnote: 1 Sī. aggo dhammo



The Pali Atthakatha in Roman Character Volume 32 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=32&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6762&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6762&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]