ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 312.

           Ekanavutito kappe            phalakaṃ yamahaṃ dadiṃ
           duggatiṃ nābhijānāmi            phalakassa idaṃ phalaṃ.
           Sattapaññāsakappamhi            caturo nimmitāvahyā 1-
           sattaratanasampannā             cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.     kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā udānavasena attano paṭipattiṃ kathento:-
     [97] "hitvā satapalaṃ kaṃsaṃ             sovaṇṇaṃ satarājikaṃ
           aggahiṃ mattikāpattaṃ            idaṃ dutiyābhisecanan"ti
gāthaṃ abhāsi.
      Tattha hitvāti pariccajitvā. Satapalanti sataṃ palāni yassa, taṃ  satapalaparimāṇaṃ.
Kaṃsanti kaṃsatālaṃ. 2- Sovaṇṇanti suvaṇṇamayaṃ. Satarājikanti bhittivicittatāya 3- ca
anekarājicittatāya 4- ca anekalekhāyuttaṃ. Aggahiṃ mattikāpattanti evarūpe mahārahe
bhājane pubbe bhuñjitvā buddhānaṃ ovādaṃ karonto "idānāhaṃ taṃ chaḍḍetvā
mattikāmayapattaṃ aggahesiṃ, aho sādhu mayā kataṃ, ariyavataṃ anuṭhitan"ti bhājana-
kittanāpadesena rajjapariccāgaṃ pabbajjūpagamanañca anumodanto vadati. Tenāha
"idaṃ dutiyābhisecanan"ti. Paṭhamaṃ rajjābhisecanaṃ upādāya idaṃ pabbajjūpagamanaṃ mama
dutiyaṃ abhisecanaṃ. Tañhi rāgādīhi saṅkiliṭṭhaṃ sāsaṅkaṃ saparisaṅkaṃ kammaṃ 5- anattha-
sañhitaṃ dukkhapaṭibaddhaṃ nihīnaṃ, idaṃ pana taṃvipariyāyato uttamaṃ paṇītanti adhippāyo.
                     Tissattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. cattāro santanāmakā  2 cha.Ma. thālaṃ, Ma. tālaṃ     3 Sī. vibhattavicittatāya
@4 Sī. rājinī...     5 Ma. kiliṭṭhaṃ sāṭikasadisaṃ taṃ kammaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=32&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6946&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]