ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 314.

           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano kilesuppattinidassanena "kilese anuvattentassa
vaṭṭadukkhato nattheva sīsukkhipanaṃ. Ahaṃ pana te nānuvattin"ti dassento:-
     [98] "rūpaṃ disvā sati muṭṭhā        piyaṃ nimittaṃ manasikaroto
           sārattacitto vedeti        tañca ajjhosa tiṭṭhati
           tassa vaḍḍhanti āsavā        bhavamūlopagāmino"ti 1-
gāthaṃ abhāsi.
      Tattha rūpanti rajjanīyaṃ rūpāyatanaṃ, taṃ panettha itthirūpaṃ adhippetaṃ. Disvāti
cakkhunā disvā, cakkhudvārānusārena nimittānubyañjanasallakkhaṇavasena 2- taṃ
gahetvā, tassa 3- tathāgahaṇahetūti attho. Sati muṭṭhāti asubhasabhāve kāye
"asubhan"tveva pavattanasati 4- naṭṭhā. Yathā pana rūpaṃ disvā sati naṭṭhā, taṃ dassento
āha "piya nimittaṃ manasikaroto"ti. Yathāupaṭṭhitaṃ ārammaṇaṃ "subhaṃ sukhan"tiādinā
piyanimittaṃ katvā ayonisomanasikārena manasikaroto sati muṭṭhāti yojanā. Tatova 5-
sārattacitto vedetīti suṭṭhu rattacitto hutvā taṃ rūpārammaṇaṃ anubhavati
abhinandati, 6- abhinandanto pana tañca ajjhosa tiṭṭhati ajjhosāya taṃ ārammaṇaṃ gilitvā
pariniṭṭhapetvā vattati ceva, evaṃbhūtassa ca tassa vaḍḍhanti 7- āsavā bhavamūlopa-
gāminoti bhavassa saṃsārassa mūlabhāvaṃ kāraṇabhāvaṃ upagamanasabhāvā kāmāsavādayo
cattāropi āsavā tassa puggalassa uparūpari vaḍḍhantiyeva, na hāyanti. Mayhaṃ
pana paṭisaṅkhāne 8- ṭhatvā vipassanaṃ vaḍḍhetvā saccāni paṭivijjhantassa maggapaṭipāṭiyā
te cattāropi āsavā anavasesato pahīnā parikkhīṇāti adhippāyo.
                     Abhayattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. bhavamūlābhavagāminoti  2 Sī.,Ma. nimittānubyañjanupalakkhaṇavasena   3 Sī. tassa vā
@4 Sī. pavattanakā sati     5 cha.Ma. tathā bhūtova   6 Sī. ayaṃ pāṭho na dissati
@7 Ma. evaṃbhūtassa vaḍḍhanti  8 Sī.,Ma. paṭisaṅkhāre



The Pali Atthakatha in Roman Character Volume 32 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=32&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6990&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]