ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 316.

           Vīsakappasahassamhi           suvaṇṇābhā tayo janā
           sattaratanasampannā          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano kilesuppattinidassanena "kilese ajigucchantassa
natthi vaṭṭadukkhato sīsukkhipanaṃ, ahaṃ pana te jigucchimevā"ti dassento:-
     [99] "saddaṃ sutvā sati muṭṭhā      piyaṃ nimittaṃ manasikaroto
           sārattacitto vedeti       tañca ajjhosa tiṭṭhati
           tassa vaḍḍhanti āsavā       saṃsāra 1- upagāmino"ti
gāthaṃ abhāsi.
      Tattha saddanti rajjanīyaṃ saddārammaṇaṃ. Saṃsāraupagāminoti
          "khandhānañca paṭipāṭi         dhātuāyatanāna ca
           abbocchinnaṃ vattamānā 2-   saṃsāroti pavuccatī"ti
evaṃ vuttasaṃsāravaṭṭakāraṇaṃ hutvā upagamentīti saṃsāraupagāmino, 3- "saṃsārūpa-
gāmino"ti vā pāṭho. Sesaṃ anantaragāthāya vuttanayameva.
                    Uttiyattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
               237. 10. (dutiya) devasabhattheragāthāvaṇṇanā
      sammappadhānasampannoti āyasmato devasabhattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. saṃsāraṃ   2 Sī. vattamānaṃ  3 Sī. saṃsāragāmino



The Pali Atthakatha in Roman Character Volume 32 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=32&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7036&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7036&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]