ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 318.

Udānavasena:-
    [100] "sammappadhānasampanno       satipaṭṭhānagocaro
           vimuttikusumasañchanno        parinibbissatyanāsavo"ti 1-
gāthaṃ abhāsi.
      Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabba-
kiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo
satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu
patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso
sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno.
Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu na cirasseva anāsavo hutvā
parinibbissati saupādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca
therassa aññābyākaraṇaṃ ahosi.
                 (dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanā
                       dasamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 pāli., Sī. parinibbāyissatyanāsavoti



The Pali Atthakatha in Roman Character Volume 32 Page 318. http://84000.org/tipitaka/read/attha_page.php?book=32&page=318&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7077&pagebreak=1#p318


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]