ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 321.

Gabbhamupeti mando"ti. Tassattho heṭṭhā vuttoyeva. Ettha ca yathā pabbajitvā
anavositādisabhāvatāya punappunaṃ gabbhamupeti mando, na evaṃ mādiso paṇḍito.
Tabbiparītasabhāvatāya pana sammāpaṭipattiyā matthakaṃ pāpitattā parinibbāyatīti
byatirekamukhena aññaṃ byākāsīti daṭṭhabbanti.
                  Belaṭṭhakānittheragāthāvaṇṇanā niṭṭhitā.
                            ---------
                   329. 2. Setucchattheragāthāvaṇṇanā
      mānena vañcitāseti āyasmato setucchattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto tissassa sammāsambuddhassa kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ tissaṃ bhagavantaṃ disvā pasannamānaso sumadhuraṃ panasaphalaṃ abhisaṅkhataṃ
nāḷikerasāḷavaṃ 1- adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto
hutvā nibbatti, setucchotissa nāmaṃ ahosi. So pitari mate rajje patiṭṭhito
ussāhasattīnaṃ 2- abhāvena rājakiccāni virādhento rajjaṃ parahatthagataṃ katvā dukkhap-
pattiyā saṃvegajāto janapadacārikaṃ carantaṃ bhagavantaṃ disvā upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā parikammaṃ karonto tadaheva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3- :-
          "tissassa kho bhagavato        pubbe phalamadāsahaṃ
           nāḷikerañca pādāsiṃ        khajjakaṃ abhisammataṃ.
@Footnote: 1 Sī. sāḷuvanaṃ, Ma. sāḷuvaṃ    2 Sī. ussāhanassa sampattīnaṃ
@3 khu.apa. 32/13/249 khajjakadāyakattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=32&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7139&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]