ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 323.

Samādhiṃ nādhigacchanti, na evaṃ viddasuno. Te pana mādisā tehi anabhibhūtā samādhiṃ
adhigacchantevāti byatirekamukhena aññābyākaraṇanti veditabbaṃ.
                    Setucchattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    240. 3. Bandhurattheragāthāvaṇṇanā
      nāhaṃ etena atthikoti āyasmato bandhurattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle aññatarassa
rañño antepure gopako hutvā ekadivasaṃ bhagavantaṃ saparisaṃ rājaṅgaṇena 1- gacchantaṃ
disvā pasannacitto kaṇaverapupphāni gahetvā sasaṃghaṃ lokanāyakaṃ pūjesi. So tena
puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde sīlavatīnagare seṭṭhiputto hutvā nibbatti, bandhurotissa nāmaṃ
ahosi. So viññutaṃ patto kenacideva karaṇīyena sāvatthiyaṃ gato upāsakehi saddhiṃ vihāraṃ
gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā ñāṇassa paripākattā
vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "siddhattho nāma bhagavā        lokajeṭṭho narāsabho
           purakkhato sāvakehi          nagaraṃ paṭipajjatha.
           Rañño antepure āsiṃ       gopako abhisammato
           pāsāde upaviṭṭhohaṃ         addasaṃ lokanāyakaṃ.
           Kaṇaveraṃ gahetvāna          bhikkhusaṃghe samokiriṃ
           buddhassa visuṃ katvāna         tato bhiyyo samokiriṃ.
@Footnote: 1 Sī. rājaṅganena     2 khu.apa. 32/7/248 kaṇaverapupphiyattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=32&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7183&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7183&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]