ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 325.

Sattatiṃsabodhipakkhiyadhammarasena ceva navavidhalokuttaradhammarasena ca tappito pīto 1- sukhito
uttamena sukhena suhitoti attho. Pitvāna rasaggamuttamanti sabbarasesu aggaṃ seṭṭhaṃ
tayoyeva uttamaṃ yathāvuttaṃ dhammarasaṃ pivitvā ṭhito, tenāha "sabbarasaṃ dhammaraso
jinātī"ti. 2- Na ca kāhāmi visena santhavanti evarūpaṃ rasuttamaṃ dhammarasaṃ pivitvā
ṭhito visena visasadisena visarasena 3- santhavaṃ saṃsaggaṃ na karissāmi, tathākaraṇassa
kāraṇaṃ natthīti attho.
                    Bandhurattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    141. 4. Khitakattheragāthāvaṇṇanā
      lahuko vata me kāyoti āyasmato khitakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle yakkhasenāpati hutvā nibbatto ekadivasaṃ yakkhasamāgame
nisinno satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā upasaṅkamitvā satthāraṃ
vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā uḷāraṃ
pītisomanassaṃ pavedento apphoṭento 4- uṭṭhahitvā satthāraṃ vanditvā padakkhiṇaṃ
katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
sāvatthiyaṃ brāhmaṇakule nibbatti, khitakotissa nāmaṃ ahosi. So viññutaṃ patto
mahāmoggallānattherassa mahiddhikabhāvaṃ sutvā "iddhimā bhavissāmī"ti pubbahetunā
codiyamāno pabbajitvā bhagavato santike kammaṭṭhānaṃ gahetvā samathavipassanāsu 5-
@Footnote: 1 cha.Ma. pīṇito      2 khu.dhamMa. 25/354/78 sakkadevarājavatthu
@3 Sī. visassa rasena   4 Sī. apphoṭhento   5 Ma. vipassanāya



The Pali Atthakatha in Roman Character Volume 32 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=32&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7227&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7227&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]