ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 330.

Nāma avaḍḍhisahitoti katvā. Idha anatthasaṃhitaṃ vāsaṃ 1- vicakkhaṇo viññujātiko sakatthaṃ
paripūretukāmo natveva vaseyya. Yattha pana pañcaṅgasamannāgato āvāso labbhati,
sattapi sappāyā labbhanti, tattheva vaseyyāti attho.
                   Malitavambhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                   243. 6. Suhemantattheragāthāvaṇṇanā
      sataliṅgassa atthassāti āyasmato suhemantattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito dvānavute kappe tissassa bhagavato kāle vanacaro hutvā vane
vasati, taṃ anuggahituṃ bhagavā araññaṃ pavisitvā tassa āsanne ṭhāne aññatarasmiṃ
rukkhamūle nisīdi. So bhagavantaṃ disvā pasannacitto sugandhāni punnāgapupphāni
ocinitvā bhagavantaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde pāriyantadese
vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, suhemantotissa nāmaṃ ahosi.
So viññutaṃ patto saṅkassanagare migadāye viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā tepiṭako hutvā vipassanaṃ paṭṭhapetvā na cirasseva
chaḷabhiñño paṭisambhidāpatto ahosi. Tena vuttaṃ apadāne 2- :-
          "kānanaṃ vanamogayha          vasāmi luddako ahaṃ
           punnāgaṃ pupphitaṃ disvā       buddhaseṭṭhaṃ anussariṃ.
           Taṃ pupphaṃ ocinitvāna        sugandhaṃ gandhitaṃ subhaṃ 3-
@Footnote: 1 cha.Ma. evarūpaṃ vāsaṃ   2 khu.apa. 32/46/245 punnāgapupphiyattherāpadāna
@3 pāli. sugandhaṃ gandhagandhikaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 330. http://84000.org/tipitaka/read/attha_page.php?book=32&page=330&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7340&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7340&pagebreak=1#p330


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]