ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 332.

Paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ "sataliṅgassa atthassā"ti.
      Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino
atthassa attano phalaṃ paṭicca paccayabhāvo, 1- tena hi so ayaṃ imassa kāraṇanti
lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati, tenāha "satalakkhaṇa-
dhārino"ti. Athavā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo 2-
pakāravisesā, te pana atthato avatthāvisesā 3- veditabbā. Te ca pana tesaṃ
aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti "liṅgānī"ti vuccanti. Tassime
ākārā, yasmā ekassāpi atthassa aneke 4- upalabbhanti. Tena vuttaṃ "sataliṅgassa
atthassa, satalakkhaṇadhārino"ti. Tenāha āyasmā dhammasenāpati "sabbe dhammā
sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"ti. 5-
      Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha
ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattaṃ ca disvā attanā diṭṭhameva
"idameva saccan"ti abhinivissa "moghamaññan"ti itaraṃ paṭikkhipati, hatthi-
dassanakaandho viya ekaṅgagāhī 6- dummedho duppañño tattha vijjamānānaṃyeva
pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī 7- ca paṇḍitoti paṇḍito pana
tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā
tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti
pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ
attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi.
                   Suhemantattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. attano phalassa paccayabhāvo  2 Sī. lakkhaṇādayo   3 Sī. atthāvisesā  4 Ma. anekā
@5 khu.mahā. 29/727/432 tuvaṭakasuttaniddesa (syā), khu.cūḷa. 30/492/238
@  mogharājamāṇavakapañhāniddesa (syā), khu.paṭisaṃ. 31/669/576 mahāpaññākathā (syā)
@6 Sī. ekaṅgo hi             7 Sī. sahāyadassanato



The Pali Atthakatha in Roman Character Volume 32 Page 332. http://84000.org/tipitaka/read/attha_page.php?book=32&page=332&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7385&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7385&pagebreak=1#p332


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]