ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 334.

           Hāsaṃ mamaṃ viditvāna          pakkāmi pācināmukho.
           Tañca acchariyaṃ disvā         abbhutaṃ lomahaṃsanaṃ
           nāgapupphaṃ gahetvāna         gatamaggamhi okiriṃ.
           Satasahassito kappe          yaṃ pupphaṃ okiriṃ ahaṃ
           tena cittappasādena         duggatiṃ nupapajjahaṃ.
           1- Ekatiṃse ito kappe     rājā āsi mahāratho 1-
           sattaratanasampanno           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassappatto udāna-
vasena:-
    [107] "pabbajiṃ tulayitvāna           agārasmānagāriyaṃ
           tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha pabbajiṃ tulayitvānāti "sambādho gharāvāso rajāpatho"tiādinā 2-
gharāvāse, "appassādā kāmā bahudukkhā  bahupāyāsā"tiādinā 3- kāmesu ādīnavaṃ
tappaṭipakkhato nekkhamme ca ānisaṃsaṃ tulabhūtāya paññāya vicāretvā vīmaṃsitvāti
attho. Sesaṃ heṭṭhā vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosīti.
                   Dhammasaṃvarattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. ekatiṃse kappasate, rājā āsi mahāraho   2 dī.Sī. 9/191/63
@  sāmaññaphalasutta, Ma.Ma. 13/10/8 kandarakasutta, saṃ.ni. 16/154/210 cīvarasutta
@3 vinaYu.mahāvi. 2/417/306 pācittiyakaṇḍa, Ma.mū. 12/177/137 cūḷadukkhakkhandhasutta



The Pali Atthakatha in Roman Character Volume 32 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=32&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7431&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7431&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]