ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 338.

Hitena satte anukampanasīlassa bhagavato. Rahogatoti rahasi gato, suññāgāragato
kāyavivekayuttoti attho. Anuvigaṇetīti ettha "na nūnā"ti padadvayaṃ ānetvā
sambandhitabbaṃ "nānuvigaṇeti nūnā"ti, na cintesi maññe, "nānuyuñjatī"ti
takkemīti 1- attho. Sāsananti paṭipattisāsanaṃ, catusaccakammaṭṭhānabhāvananti
adhippāyo. Tathā hīti teneva kāraṇena, satthu sāsanassa ananuyuñjanatoeva. Ayanti ayaṃ
bhikkhu. Pākatindriyoti manacchaṭṭhānaṃ indriyānaṃ yathāsakaṃ visayesu vissajjanato 2-
sabhāvabhūtaindriyo, asaṃvutacakkhudvārādikoti attho. Yassa taṇhāsaṅgassa 3-
acchinnatāya so bhikkhu pākatindriyo viharati, tassa upamaṃ dassento "migī yathā
taruṇajātikā vane"ti āha. Yathā ayaṃ taruṇasabhāvā migī puttasnehassa acchinnatāya vane
dukkhaṃ anubhavati, na taṃ ativattati, evamayampi bhikkhu saṅgassa acchinnatāya
pākatindriyo viharanto vaṭṭadukkhaṃ nātivattatīti adhippāyo. "taruṇavijātikā"ti vā
pāṭho. Abhinavappasutā bālavacchāti attho. Taṃ sutvā so bhikkhu sañjātasaṃvego
vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi.
                   Saṃgharakkhitattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    247. 10. Usabhattheragāthāvaṇṇanā
      nagā nagaggesu susaṃvirūḷhāti āyasmato usabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
karonto ito ekatiṃse kappe sikhissa bhagavato kāle devaputto hutvā nibbatto
ekadivasaṃ satthāraṃ disvā pasannamānaso dibbapupphehi pūjaṃ akāsi. Sā pupphapūjā
@Footnote: 1 Sī. nānuyuñjati vitakketīti  2 Sī. vijjamānato, Ma. vattanato  3 Ma. taṇhāsaṅghassa



The Pali Atthakatha in Roman Character Volume 32 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=32&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7517&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7517&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]