ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 343.

Na sakkā gehaṃ  āvasituṃ, te bhogā dukkhena kasirena adhigantabbatāya duradhigamā.
Evaṃ sante gharāvāsaṃ pahāya pabbajjaṃyeva anutiṭṭheyyaṃ, evampi kicchā vutti
no itarītarena idha 1- imasmiṃ buddhasāsane itarītarena yathāladdhena paccayena amhākaṃ
vutti jīvikā kicchā dukkhā, gharāvāsānaṃ duradhivāsatāya bhogānañca duradhigamatāya
gehe itarītarena paccayena yāpetabbatāya kicchā kasirā vutti amhākaṃ, tattha kiṃ kātuṃ
vaṭṭatīti? yuttaṃ cintetuṃ satatamaniccataṃ sakalaṃ 2- divasaṃ pubbarattāpararattañca
tebhūmikadhammajātaṃ aniccatanti, tato uppādavayavantato ādiantavantato 3- tāvakālikato
ca na niccanti "aniccan"ti cintetuṃ vipassituṃ yuttaṃ. Aniccānupassanāya
siddhāya itarānupassanā sukheneva sijjhantīti aniccānupassanāva ettha vuttā,
aniccassa dukkhānattatānaṃ abyabhicaraṇato sāsanikassa sukhaggahaṇato ca. Tenāha
"yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti 4- "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ
nirodhadhammaṃ "5-, "vayadhammā saṅkhārā"ti 6- ca, tadaminā evaṃ aññamaññaṃ paṭipakkhavasena 7-
aparāparaṃ uppanne vitakke niggahetvā aniccatāmukhena vipassanaṃ ārabhitvā idāni
katakicco jātoti dasseti. Tena vuttaṃ "attano paṭipattin"tiādi. Idameva
therassa aññābyākaraṇaṃ ahosi.
                    Jentattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                  249. 2. Vacchagottattheragāthāvaṇṇanā
      tevijjohaṃ mahājhāyīti āyasmato vacchagottattherassa gāthā. Kā uppatti?
@Footnote: 1 pāli. itarītareneva           2 Ma. sabbakālaṃ      3 Sī. aniccattā tato
@4 saṃ.khandha. 17/15/19 yadaniccasutta  5 vinaYu.mahā. 4/19/17 pañcavaggikathā,
@  dī.mahā. 10/371/247 sakkapañhasutta, saṃ.mahā. 19/1081/369 dhammacakkappavattanasutta
@6 dī.mahā. 10/218/135 mahāparinibbānasutta  7 Ma. paṭikkhepavasena



The Pali Atthakatha in Roman Character Volume 32 Page 343. http://84000.org/tipitaka/read/attha_page.php?book=32&page=343&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7628&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7628&pagebreak=1#p343


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]